________________
३३०
हैमलघुप्रक्रियाव्याकरणे गृहात् आसनात् प्रेक्षते=५२मा मासन ५२ यडीने नुमे छ. (५ यमी विमति) प्रासादम् आरुह्म आसने उपविश्य भुङ्क्ते= તે પ્રાસાદ (મહેલ) ઉપર ચડીને આસન ઉપર બેસીને ખાય છે. (B) स्तोकाल्यकृच्छकतिपमादसत्त्वे करणे सूत्र २/२/७८
असत्त्व- हेपाय ते गुण. असत्यवाय भने ४२६५सूय: स्तोक, अल्प, कृच्छ, कतिपय मेवा गी नामाने ५ यमी વિભકિત વિકલ્પ લગાડવી.
असत्यवाय ४२६४-स्तोकात् स्तोकेन वा मुक्तः थोडाथी મૂકાય. એટલે ચેડા દોષ કરવાથી બંધનમાં ન પડે.
॥ ३६ ॥ प्रभृत्यन्यार्थदिक्शब्दबहिरारादितरैः
२।२।७५ एभियोगेऽपि पञ्चमी । ततः प्रभृति । ग्रीष्मादारभ्य । अन्यो भिन्नो मैत्रात् । ग्रामात्प्राग वसति । पश्चिमी रामात्कृष्णः बहिामात् । आराद्ग्रामात् । इतरश्चैत्रात् । इति पञ्जमी।
प्रभृति श६ तथा प्रभुति अर्थात शही, अन्य Ave तथा अन्य माणा शही, दिक्-दिशा नाम तथा दिकशब्द એટલે દિશા સૂચક શબ્દ જે દિશાસૂચક શબ્દ દેશ અથવા કાળ कोरे। सूय डेय तर मी (दिक्शब्द सम) भने