________________
अव्ययानि
।। ५० ।। वत्तस्याम् १ | १|३४
वत्-तसि-आम्-प्रत्ययान्तमव्ययसंज्ञं स्यात् ।
ने नामने वत्, तसि, तस् અને आम् प्रत्यय लागे હાય તે નામ ‘અવ્યય’ કહેવાય છે.
वत्-मुनिवद् वृत्तम्-मुनि भेषु यरित्र - मायरशु
तस् - उरस्तः- छाती सरणी हिशाबा - विशाम छाती છે તે દિશામાં રહેલુ..
आम्-उच्चैस्तराम्-१धारे अयु, वधारे भेोटेथी.
॥ ५१ ॥ स्यादेखि ७ | १ | ५२
२५१
स्याद्यन्तादिवार्थे क्रियासादृश्ये वत् स्यात् । अव - अश्ववद् याति चैत्रः । देवमिव - देववत्पश्यन्ति मुनिम् । षष्ठीसप्तम्यन्तयोः सादृश्ये वत् । चचैत्रस्येव - चैत्रवन्मैत्रस्य मुखम् | मुक्ताविव मुक्तिवच्छान्तौ सुखम् ।
-
વિભકત્યંત નામને ક્રિયારૂપ સાદૃશ્ય અને ખતાવવા सारु वत् प्रत्यय थाय छे.
जय छे.
अश्व इव=अश्व+वत्=अश्ववद् याति चैत्रः- चैत्र घेोडानी पेठे