________________
२५२
हैमलघुप्रक्रियाव्याकरणे
देवम् इव=देव+वत्-देववत् पश्यन्ति मुनिम्-मुनिन हेपनी જેમ જુએ છે. દેવની જેમ માન આપે છે.
तत्र ७/१/५३ भने तस्य ७/१/५४ सूत्र द्वा२। छी मने સપ્તમી વિભક્તિ વ7 પ્રત્યયવાળામાં અવ્યયપણું થાય છે. ચૈત્રની જેવું રૌત્રનું મુખ હોય છે અને મુક્તિમાં મુક્તિની જેવું શાન્તિમાં સુખ થાય છે.
॥ ५२ ॥ तसिः ६।३।२११ टान्तात्तुल्यधिश्यर्थे तसिः स्यात् । सुदान्मैकदिक् सुदामतो मेघः । आम् वक्ष्यते ।
તૃતીયાંત નામને તુલ્ય દિશા અર્થમાં તરિ પત્યય થાય છે.
तस्-सुदामतः विद्युत् - सुदाम ५६२ मा ते Enwi वीजी थाय ते सुदामतः विद्युत् उपाय.
॥ ५३ ॥ क्तवातुमम् १।१।३५
कत्वा-तुम्-अम्-इन्येतदन्तमव्ययम् । कृत्वा । कर्तुम् । यावञ्जीवम् । प्रत्ययाश्चैते वक्ष्यन्ते ।
२ शाने त्वा, तुम् भने अम् प्रत्यय elma य ते પ્રત્યેક શબ્દ અવ્યય ગણાય.
त्वा-क+त्वा-कृत्वा-रीने-समय भूतत.