SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ २५२ हैमलघुप्रक्रियाव्याकरणे देवम् इव=देव+वत्-देववत् पश्यन्ति मुनिम्-मुनिन हेपनी જેમ જુએ છે. દેવની જેમ માન આપે છે. तत्र ७/१/५३ भने तस्य ७/१/५४ सूत्र द्वा२। छी मने સપ્તમી વિભક્તિ વ7 પ્રત્યયવાળામાં અવ્યયપણું થાય છે. ચૈત્રની જેવું રૌત્રનું મુખ હોય છે અને મુક્તિમાં મુક્તિની જેવું શાન્તિમાં સુખ થાય છે. ॥ ५२ ॥ तसिः ६।३।२११ टान्तात्तुल्यधिश्यर्थे तसिः स्यात् । सुदान्मैकदिक् सुदामतो मेघः । आम् वक्ष्यते । તૃતીયાંત નામને તુલ્ય દિશા અર્થમાં તરિ પત્યય થાય છે. तस्-सुदामतः विद्युत् - सुदाम ५६२ मा ते Enwi वीजी थाय ते सुदामतः विद्युत् उपाय. ॥ ५३ ॥ क्तवातुमम् १।१।३५ कत्वा-तुम्-अम्-इन्येतदन्तमव्ययम् । कृत्वा । कर्तुम् । यावञ्जीवम् । प्रत्ययाश्चैते वक्ष्यन्ते । २ शाने त्वा, तुम् भने अम् प्रत्यय elma य ते પ્રત્યેક શબ્દ અવ્યય ગણાય. त्वा-क+त्वा-कृत्वा-रीने-समय भूतत.
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy