________________
है मलघु प्रक्रिया व्याकरणे
॥ १६ ॥ तुल्यस्थानास्यप्रयत्नः स्वः १।१।१७ आस्यप्रयत्नस्थानाभ्यां तुल्या वर्णाः स्वसंज्ञकाः || चतुर्दशानां स्वराणां स्वस्वभेदा यथा मिथः ||१९| पञ्चपञ्चकवर्गस्था वर्णाः स्वाः स्युः परस्परम् | यलवाः सानुनासिकनिरनुनासिका अपि ॥ २० ॥ अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा ॥ जिह्वामूलं च दन्ताच नासिकौष्ठौ च तालु च ॥ २१ ॥ विसथाsकुहाः कण्ठ्यास्तालच्या इचुयाश्च शः ॥ उपपद्मानीया ओष्ठया, मूर्धन्या ऋटुषाश्च रः ||२२|| दन्त्या तुलसा ए ऐ कण्ठतालुसमुद्भव | ओ औ कण्ठेाष्ठजौ ज्ञेयौ वा दन्तौष्ठयः प्रकीर्तितः ॥ २३ ॥ जिह्वश्च जिह्वामूलीयो, ऽनुस्वारो नासिकेाद्भवः ॥ स्वस्थाननासिकास्थानाः, स्युर्डञणनमा इति ॥ २४॥ स्यादुरस्यो हारस्तु सहान्तस्थः सपञ्चमः || आस्यप्रयत्नाः संवार, विवारस्पृष्टतादयः ||२५|| उक्ते वर्णे स्वसंज्ञाऽपि ग्राह्यः कारे च केवलः ॥ संयोगः स्याद् व्यञ्जनानि, स्वराव्यवहितान्यहेो ॥ २६ ॥
5
આસ્ય પ્રયત્નને સ્થાન અને એક જ હોય અને તે સ્વ સ'નક કહેવાય છે. ચૌદ સ્વરાના પેાતાતાના ભેદ વડે કરીને સ્વસ’સક કહેવાય છે.