________________
संज्ञाधिकारः ।
વના પાંચમ અક્ષર અને અતસ્થઃ તે રહિત ચાવીશની घुट संज्ञा थाय छे. ते या २४ छे. क ख ग घ । च छ ज झ ट ठ ड ढ त थ द ध । प फ ब भ । श ष स ह આ ચાવીશને ઘુટ કહેવાય છે.
॥ १३ ॥ आद्यद्वितीयशषसा अघोषाः १|१|१३ आद्यद्वितीया वर्गाणामघोषाः शषसा अपि ॥
आद्या कचटतपा द्वितीया ख छ ठ थका भने श ष सा આ તેર ધેાષ છે.
॥ १४ ॥ अन्यो घोषवान् १|१|१४
अन्ये स्युर्गादयो वर्णा घोषवन्तश्च विंशतिः ॥१७॥
घोष वशे वीस छे नेम डे ग घ ङ । ज झ ञ । ड ढ ण । द ध न । ब भ म । य र ल व ह ।
॥१५॥ अं अः ककप शषसाः शिट् १।१।१६ शिटसंज्ञका अमी सप्त तद् कः कुलिशाकृतिः ॥ गजकुम्भाकृतिः ) पश्च कपावुच्चारणार्थकौ ॥१८॥
આ સાતને શિટ સ ́જ્ઞક કહેવાય છે. તે સ્પષ્ટ આકૃતિ બતાવી છે. કુલિશ એટલે વા અને ગજકુંભ=હાથીનું મસ્તક એ બે આકૃતિઓ સસ્કૃતમાં મૂકવામાં આવે છે.