________________
२२४ हैमलघुप्रक्रियाव्याकरणे
॥ १२ ॥ प्रकारे था ७२११०२
यथासंभव स्याद्यन्तात्किमादेः प्रकारे था स्यात् । सर्वथा ।
તમામ વિભક્તિઓ જેને લાગી છે એવા દિન શબ્દને तथा द्वयादि ने छ।डीने सर्वादि शहाने ५४२ मथ मां था પ્રત્યય થાય છે.
सर्वेण प्रकारेण-सर्व +था-सर्वथा-५था प्र४।२.. अन्येन प्रकारेण-अन्य+था-अन्यथा-मन्य ५४।२.
॥ १३ ॥ कथमित्थम् ७२।१०३ एतौ प्रकारे साधू ।
२वायी कथम् भने इत्थम् मे होने थम् प्रत्यय. વાળા સમજવા.
___ केन प्रकारेण-किम्+थम्-क+थम्-कथम्-४ये ५॥२, a शत-म (नुमा २/१/४०)
अनेन प्रकारेण-इदम्+थम् इद+थम्-इत्थम् इदम् नु इद् ३५ કરવું અને થઇ પ્રત્યય-આમ.
एतेन प्रकारेण-एतद्+थम्-इत्थम्-एतद् नु इद् ३५ अने थम प्रत्यय-माम.