________________
अव्ययानि
२२३
किम् + त्रप् = कु + अ = क्व- ४यां. मी किम् नु कु ३५
७२.
किम् + त्रप् = कु + त्र = कुत्र - ४यां. सही किम् नु कु ३५ ४२.
एतद + त्रप् = अ + त्र = अत्र - डी. डी एतद् नु अ રૂપ કરવું.
___ इदम् + त्रप् = इ + ह = इह – मी. मी इदम् नु इ ३५ ४२.
॥ ११ ॥ अनद्यतने र्हि ७।२।१०१
ड्यन्तादनद्यतनकाले यथासंभव किमादेः हिः स्यात् । कर्हि, यहि, बहुर्हि ।
सप्तक्ष्यत सेवा किम् शाहने, द्वयादि २ छ। सर्वादि શબ્દોને અને અવૈપુલ્યવાચી વહુ શબ્દને અનદ્યતનકાળમાં હિં પ્રત્યય થાય છે.
कस्मिन् अनधतते काले किम्+हि-क+हिकर्हि-४यारे. यस्मिन् अनधतते काले यत्+हि=य+हिं यहि-न्यारे.
असुष्मिन् अनघतने काले = अदस् + हि = अमु+हि अमुर्हिઅમુક કાળે.
बहुषु अनधतनेषु कालेषु बहु+हि-बहुर्हि-धए। णे.