SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ अव्ययानि २२३ किम् + त्रप् = कु + अ = क्व- ४यां. मी किम् नु कु ३५ ७२. किम् + त्रप् = कु + त्र = कुत्र - ४यां. सही किम् नु कु ३५ ४२. एतद + त्रप् = अ + त्र = अत्र - डी. डी एतद् नु अ રૂપ કરવું. ___ इदम् + त्रप् = इ + ह = इह – मी. मी इदम् नु इ ३५ ४२. ॥ ११ ॥ अनद्यतने र्हि ७।२।१०१ ड्यन्तादनद्यतनकाले यथासंभव किमादेः हिः स्यात् । कर्हि, यहि, बहुर्हि । सप्तक्ष्यत सेवा किम् शाहने, द्वयादि २ छ। सर्वादि શબ્દોને અને અવૈપુલ્યવાચી વહુ શબ્દને અનદ્યતનકાળમાં હિં પ્રત્યય થાય છે. कस्मिन् अनधतते काले किम्+हि-क+हिकर्हि-४यारे. यस्मिन् अनधतते काले यत्+हि=य+हिं यहि-न्यारे. असुष्मिन् अनघतने काले = अदस् + हि = अमु+हि अमुर्हिઅમુક કાળે. बहुषु अनधतनेषु कालेषु बहु+हि-बहुर्हि-धए। णे.
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy