SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ २२५ अव्ययानि ॥ १४ ॥ किं-यत्-तत्-स (कान्यात्काले दा ७।२।९५ कदा । यदा । तदा । सर्वदा । एकदा । अन्यदा। सप्तम्यत किम् , यत्, तत् , सर्व, एक मने अन्य શબ્દોને કાલ અર્થમાં રા પ્રત્યય થાય છે. कस्मिन् काले, कयोः कालयोः, केषु वा कालेषु-किम+दाकदा-ध्यारे यस्मिन् ययाः, येषु वा कालेषु-यत्+दा-यदा-न्यारे. तस्मिन् तयाः, तेषु वा कालेषु-तत्+दा-तदा-त्यारे. सर्वस्मिन् , सर्वयाः, सर्वेषु वा कालेषु-सर्वदा-सर्वदामेश-स समये. एकस्मिन्, एकयोः, एकेषु वा कालेषु - एक + दा - एकदामे वे . ___ अन्यस्मिन् , अन्ययाः अन्येषु वा कालेषु-अन्य+दा-अन्यदामी२ समये. (मे २/१/४१) ॥ १५ ॥ सदाधुनेदानींतदानीमेतर्हि ७।२।९६ एते काले साधवः ।
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy