________________
२२५
अव्ययानि ॥ १४ ॥ किं-यत्-तत्-स (कान्यात्काले दा ७।२।९५
कदा । यदा । तदा । सर्वदा । एकदा । अन्यदा।
सप्तम्यत किम् , यत्, तत् , सर्व, एक मने अन्य શબ્દોને કાલ અર્થમાં રા પ્રત્યય થાય છે.
कस्मिन् काले, कयोः कालयोः, केषु वा कालेषु-किम+दाकदा-ध्यारे
यस्मिन् ययाः, येषु वा कालेषु-यत्+दा-यदा-न्यारे. तस्मिन् तयाः, तेषु वा कालेषु-तत्+दा-तदा-त्यारे.
सर्वस्मिन् , सर्वयाः, सर्वेषु वा कालेषु-सर्वदा-सर्वदामेश-स समये.
एकस्मिन्, एकयोः, एकेषु वा कालेषु - एक + दा - एकदामे वे . ___ अन्यस्मिन् , अन्ययाः अन्येषु वा कालेषु-अन्य+दा-अन्यदामी२ समये. (मे २/१/४१)
॥ १५ ॥ सदाधुनेदानींतदानीमेतर्हि ७।२।९६
एते काले साधवः ।