________________
हैमलघुप्रक्रियाव्याकरणे ॥ २ ॥ मन्तस्य युवावौ द्वयोः २।१।१०
द्वित्वे वर्तमानयोयुष्मदस्मदोर्मन्तावयवस्य स्यादौ परे युवावौ स्याताम् । युवद् आवद् इति तावद्भवति
द्वियनन सूय युष्मद् भने अस्मद् य भने ते युष्मद् तथा अस्मद् २०४२ २या विमlsaat प्रत्यये। લાગેલા હોય તે યુ એવા મ કારાંત અંશનો યુવ અને अस्म् सेवा म Riत अशने आव थाय छे.
युवद् + ओस = युवय् + ओस = युवयोः, आवद् + ओस् = आवय् + ओस्=आवयोः - 41 म.ने प्रयोमा युष्मद् तथा अस्मद् ने। मान्त-म Rid-मास नथी ५५ युवय् भने आवय એ ૨ કારાંત ભાગ છે તેથી આ નિયમ ન લાગે
॥३॥ अमौ मः २।१।१६
युष्मदस्मद्भ्यां परयोः अम् औ इत्येतयोमः स्यात् ।
युष्मद् तथा अस्मद् ने amel द्वितीयाना मेवयन अम् ना तथा प्रथमा भने द्वितीयान द्विवयन औ नम् थाय छे.
अम्-युष्मद् अम् त्वाम्-तने. अम्-अस्मद्+अम्-माम्-मने.