________________
युष्मदस्मदोः प्रक्रिया
१९९ प्र. तथा द्विती. पि. औ-युष्मद् + औ युवाम् - तमे मे अथवा तमन मेने..
प्र. तथा द्विती. द्वि१.-औ-अस्मद्+औ = आवाम् – अमे બે અથવા અમને બેને.
॥ ४ ॥ युष्मदस्मदाः २।११६ व्यञ्जनादौ स्यादौ परे युष्मदस्मदोराः स्यात् । युवाम् । आवाम् ।
આદિમાં વ્યંજનવાળા સ્થાદિ વિભક્તિના પ્રત્યય લાગેલા बाय त्यारे युष्मद् भने अस्मद् Avint द् न। आयाय .
वि. स. १. युष्मद्+अम्-युष्मद्+म् युप्मा+म्=त्वाम्-तने. अस्मद्+अम् अस्मद्+म्-अस्मा+म्माम्-भने. युवाम्-तमने मेने भने आवाम्-समने मेने.
॥५॥ यूयं-वयं जसा २।१।१३
जसा सह युष्मदस्मदोरेतौ स्याताम् । यूयम् । वयम् । द्वितीयैकवचने
प्रयभाना मडुपयन अस् सहित युष्मद् नयूयम् तथा