________________
युष्मदस्मदाः प्रक्रिया
अथ युष्मदस्मदेाः प्रक्रिया
१९७
तयोश्च त्रिष्वपि लिङ्गेषु समान रूपमलिङ्गत्वात् ।
॥ १ ॥ त्वमहं सिना प्राक् चाकः २|१|१२
सिना युष्मदस्मदोस्त्वमहमौ स्याताम्, तौ चाकूप्रसकः प्रागेव । त्वम् । अहम् | त्वकम् । अहकम् । પ્રથમાના એકવચન स् સાથે युष्मद् ના त्वम् ४२वे. अहम्
અને
પ્રથમાના એકવચન F સાથે अस्मद् ના
क्यारे या जन्ने शन्होने अक् [ शहना छेदला स्वर नी પહેલાં જ ા લાગે છે. ૭/૩/૩૦] પ્રત્યય લગાડવાના પ્રસંગ यावे त्यारे ते अक् लाग्या पडेसां त्वम् तथा अहम् ४री લેવા અને પછી જૂ લગાડવા.
युष्मद् + स्= त्वम् - g.
अस्मद्+स्=अहम्-हु.
त्वकम्, अहकम् = म जन्ने प्रयोगोभां त्वम् અને अहम् अर्था पछी अक् प्रत्यय सागेते। छे अर्थात् स् नी पेठे अक् प्रत्ययनी साथै त्वम्, अहम् न मोबाय पशुत्वकम् [ -g ] तथा अद्दकम् (-हु ) ४ मोसाय.