________________
व्यञ्जनाताः-स्त्री.
१९३
दिव् +भ्बाम्=दि+उ + भ्याम् = द्युभ्याम् – मे स्वर्ग अथवा આકાશ વડે, એ સ્વર્ગ અથવા આકાશ માટે અથવા બે સ્વર્ગથી અથવા આકાશથી.
दिव्+ सु = दि+ उ + सु =द्युषु-स्वर्गोभां डे आअशोभां 371377:-24120918, असौ -2
उपानह्+भ्याम्=उपानध्+भ्याम् = उपानद्द्भ्याम् मे भेडा बडे, मे भेडा भाटे, मे भेडा थी.
॥ इति महोपाध्याय श्री कीर्तिविजयगणि शिष्योपाध्याय श्री विनयविजयगणिविरचितायां हैमलघुप्रक्रियायाम् व्यञ्जनाताः स्त्रीलिङ्गः समाप्तः ॥
१३
卐