________________
१९२
हैमलघुप्रक्रियाव्याकरणे
॥ ६ ॥ दिव औः सौ २।१।११७
द्यौः । दिवौ ।
प्रथमाना ४१यन स् प्रत्यय in डाय त्या दिवू ना वू नौ औ थाय.
दिवस-दि+औ=द्यौ-२१ मा मा.
॥ ७ ॥ उः पदान्तेऽनूत् २।१।११८
पदान्ते दिव उः स्यात् , स च दीर्घा न स्यात् । धुभ्याम् । दिवाम् धुषु । हे द्यौः । “ऋत्विगू०" इत्यादिना गत्वे दिग् हे दिक् । आशिसूशब्दस्य "सो रुः" इति रुत्वे “पदान्ते' इति दीर्घ आशीः । आशिषौ । आशीर्थ्याम् । आशीर्षु । हे आशीः । “अदसौ दः सेस्तु डौ” । असौ । द्विवचनादौ अत्वं मत्व । पदान्ते नहा धो वाच्यः । उपानत् उपानद् । उपानही । उपानद्भ्याम् ३ । उपानत्सु । हे उपानद् हे उपानत ।
दिव् शहना पहात मावेला व न उ ४२३ भने त સદા હસ્વ રાખે, દીર્ઘ ન કરે.