SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ १७४ हैमलघुप्रक्रियाव्याकरणे स्यात् । चिकीर्षतीति चिकीः । चिकीषौ । चिकीाम् । चिकीर्षु । हे चिकीः । उकारानुबन्धः श्रेयसूशब्दः । ''ऋदुदितः" इति नुमागमे "न्स-महतोः" इति दीर्घ च श्रेयान् । પદાને આવેલાં સંયુક્ત અક્ષરમાંના 7 પછી માત્ર અને જ લેપ થાય, બીજા કેઈ અક્ષરને લેપ થતો નથી. चिकीर्ष+स्-चिकीर+स-चिकोः-४२वानी छावाणी. कटचिकीर्ष+स-कटचिकीर+स-कटचिकी:-साही ४२वानी रिछावा.. ॥ ४७ ॥ शिइहेऽनुस्वारः १।३।४० अपदान्तस्थानां म्नां शिटि हे च परेऽनुस्वारः स्यात् । श्रेयांसौ । हे श्रेयन् । श्रेयाभ्याम् । क्बसुप्रत्यान्ता अप्येवम् । विद्वान् । विद्वांसौ । हे विद्वान् ।। अपहने छ सावे-पहात न आवेता-म् तथा न् પછી તરત જ શિફ્ટ અક્ષર અથવા દૃ આવેલો હોય તે મ્ તથા ન્ ને બદલે અનુસ્વાર થાય છે. તથા આ સૂત્રના નિયમના વિધાનમાં તથા ૧/૩/૪૧, 1/3/४२ अने १/3/४3 मात्रणे नियमानां विधानामा अनु -पहने। समय ४२वाने। छे. अनु पहने। म सही १/3/34
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy