________________
व्यञ्जनान्ताः-पु.
१७३
॥४५॥ पदान्ते २।१।६४ पदान्तस्थयार्थादेवाः परयोस्तस्यैव नामिना दीर्घः स्यात् । सजूः सजूषौ । हे सजूः । सजूभ्याम् । सजूए । षष्शब्दा नित्यं बहुवचनान्तः । षड्, षट् । षण्णाम् । षट्सु । प्रियषड् प्रियषट् । प्रियषषौ । सकारान्तः सुवचस्शब्दः । “अभ्वादेरत्वसः सौ” इति दीर्घ सुवचाः । सुवचसौ २ । सुवचाभ्याम् ३ । सुवचस्सु । हे सुवचः । एवं सुमनप्रभृतयः।
મૂ વગેરે ધાતુઓમાં પદાને આવેલા તથા જૂ અને ની પહેલાંના નામી સ્વરને દીર્ઘ થાય.
गिर+सू-गी:-पी . गिर+अर्थःगीरर्थ:-वाणीनी मथ.
गिर+अस्-गिरः-विविध पाया. षष्+अस्=षट्-छ. षष्+नाम् षड्-छ. षण्णाम् -छनु.
॥ ४६॥ रात्सः
२।१।९०
पदस्य संयोगान्तस्य यो रस्ततः परस्य सस्यैव लुक