________________
१७२
१७२
हैमलघुप्रक्रियाव्याकरणे ॥ ४३ ॥ नशा वा २।१७०
नशः पदान्ते ग् वा स्यात् । जीवनग, जीवनक । जीवनइ जीवनट् । जीवनशौ २ । जीवनग्भ्याम् । जीवनक्षु जीवनइत्सु जीवनट्सु । षकारान्तो दधृष्शब्दः । दधृग् दधृक् । दधृषौ । दधृग्भ्याम् ३ ___नशू शमां पात मावे। व्यसनो ग् विधे थाय छे.
जीवनश + स् = जीवनग २५थ। जीवन - बने सन ભાગનારો.
जोवनश+म-जीवनक्-जीवनद-७पने ने माना।.
॥४४॥ सजुषः २।१।७३ पदान्ते रुः स्यात् ।
सजुप् १५४मा छे3 आवेत प । रुमेट र थाय छे. सजुष्+स्-सजुर्+स्-सजूद सजः-साथी (ही भाटे गुमे।
२/1/६४) सजु वत्-सजु+वत्-सर्वत्-साथीनी पेहे. (हा भाटे
नुस। (२/१/६४)