SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ व्यञ्जनान्ताः-पु. १७१ સંબોધનમાં વપરાય જ નહી તેથી ચતુર શબ્દને બ્રિચ અને अति साथे समास ४२ २ । ४२६i छे. ।४२॥ ऋत्विज्-दिश-दृश्-स्पृश्-स्रज्-दधृष-उष्णिहो गः २।१।६९ एषां पदान्ते गः स्यात् । तादृग् , तादृक् । तादृशौ २। तादृग्भ्याम् ३ । सदृगादयोऽप्येवम् । घृतस्पृग, घृतस्पृक् । घृतस्पृशौ २ । घृतस्पृरभ्याम् ३ । बसिर ऋत्विज् दिश दश स्पृशू स्त्रज् दधृष् भने उष्णिह से गया શબ્દોમાં છેડે આવેલા વ્યંજનને જ થાય છે. ऋत्विज्+स्-ऋत्विग् -*तुनी त ४२ना२ मया *तु વડે પૂજા કરનાર. दिश+सू-दिग्-हिशा. दृशू । दृश+म्हा -दृष्टि अथव। in | अन्यादृश+स्-अन्यादृग् - मन्यनी म मातो. धृतस्पृश+स्-धृतस्पृगू-धीने अनारे।. स्र+स्त्र ग-भाजा. दधृष्+स्-दधूग्-धारण ४२ना२. उष्णिह+स् उष्णिग्-पाधडी, माणियु.
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy