________________
१७०
हैमलघुप्रक्रियाव्याकरणे
पछी तरत १ सप्तमीना मडक्यनने। सु (सुप् ) प्रत्यय मावे। હેય તે તે ના ઉચ્ચારણમાં કોઈ જાતને ફેરફાર થતું નથી, ५५ 'र'ने। 'र' ४ थाय छे.
गीर+सु-गीषू-पाणीयोमा. धूर+सु-धूर्षु-धूसरीमामा.
प्रियचत्वाः-२२ या२ प्रिय छ ते प्रियचत्वारो-२ने यार પ્રિય છે તેવા બે જણ. વિગેરે પ્રયોગ સાધી લેવા.
॥ ४१ ॥ उतोऽनडुच्चतुरा वः १।४।८१
सम्बोधने सौ । हे प्रियचत्वः । शकारान्तो विशुशब्दः । “यजसृज०" इति पत्वे । विड्, विट् । विशौ । विटत्सु, विट्सु । तत्त्वप्राइ, तत्त्वप्राट् । तत्त्वप्राशौ २ ।
यारे समाधना सूय: स (सि) प्रत्यय aima 4 त्यारे अनडुत् न। ऊ २ने। तथा चतुर ना उ ४२ने। व थाय छे.
हे अनडुत्+स अनड्वन्-डे मह !
हे प्रियचतुर्+स=प्रियचत्वः-२२ या२ प्रिय छे से ले पुरुष!
हे अतिचतुर्+स-अतिचत्वः-या२ने 2पी गये। ले ५३५ ! चतुर श६ सयावाय छे. मेटले ते मे तो