________________
व्यञ्जनाताः - पु.
भा नियममां भावे
મા
छे ते रीते १/३/४०,
१/३/४१,
१/३/४२ भने १/३ / ४३मा सुधीना नियमाभां लेडी हेवानो छे.
ga+fa=g'+fa=q fa-yzqui.
दन्+शः=द =शः=दशः- ॐ अ, उजवु अथवा उसवु.
बृन्+हणम्=बृ ं+हणम्= बृंहणम् - १धारे वु, वधवु. श्रेयनस् + औ = श्रेयानस् + औ = श्रेयांसौ मे श्रेष्ठ. बिद्वसु-विद्वस्+स्-विद्वन् + स् + स् = विद्वान् - विद्वान्
१७५
॥ ४८ ॥ कसुष मतौ च २।१।१०५
णि-क्य - घुड्-वर्जे यादौ स्वरादौ मतौ च क्वस उष् स्यात् । विदुषः विदुषा ।
णि, क्य अने घुट् सिवायना आहिमां य वाजा अने આદિમાં સ્વરવાળા પ્રત્યયેા લાગ્યા હાય ત્યારે અને મત્તુ પ્રત્યય साग्यो होय त्यारे क्वस् नु उष् उभ्यारण ४२५.
विद्वस् + य + स्- विदुष्यः - विद्वानन। पुत्र.
विद्वस+आ-विदुष्+आ - विदुषा - विद्वान वडे. विद्वस्+मान्=विदुष्+मान् विदुष्मान् विद्वानवाणी.
विद्वयति-विद्वानने छे भने विद्वांसः - विद्वाना.
नारे, विद्वस्यति - विद्वानने हरिछे