________________
व्यञ्जनान्ताः - पु.
मथः- वैयामाने. (द्वि. म.)
-
नारीलति-प्र. मे.-अन् + ऋभुक्षी = अनृभुक्षीसेना – इन्द्र વગરની સેના.
१६३
नपुं·स-अनृभुक्षी-र्धन्द्र वगरना मे गुणो अथवा इन्द्र वगरनां मे डुणाने. (प्र. द्विव. द्वि. द्विव.) नरव्नति-ऋभुक्षः-धन्द्रोने (द्वितीया जडु.)
॥ ३१ ॥ सङ्ख्यानां ष्णाम् १ | ४ | ३ ३
र-प-नान्तानां सङ्ख्यावाचिनां स्वसम्बन्धिन आमो नाम् स्यात् । " दीर्घा नाम्यतिसृचतसृष्ः" इति दीर्घे । " नाम्नो नोऽनह्नः " इति नलेापे पञ्चानाम् । स्वसम्बन्धिन इत्येव – प्रियपञ्च्ञाम् । पञ्चसु । प्रियपश्चादयो राजन् - वत् । एवं सप्तन्प्रभृतयः ।
સખ્યાને સૂચવનારા ર્ કારાંત, હકારાંત તથા નકારાંત શબ્દોને લાગેલા ષષ્ઠી બહુવચન જ્ઞાન્ ને બદલે નામ્ થાય છે. र ारांत चतुर्+आम् = चतुर् + नाम् = चतुर्णाम् - था२नु.
ष ४२रांत-षष्+आम्=षष् + नाम् = षड् + नाम् = षण्णाम्-छनु. न त- पञ्चन्+आम् = पञ्चन्+नाम् पश्ञ्च+नाम् =पश्चानाम् -
चांयनु.
न
त अष्टन् + आम् = अष्टन् + नाम् = अष्ट+नाम्=अष्टानाम् - आउनु (लुसो २/१/७१ तथा १/४/४७)