SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ १६४ हैमलघुप्रक्रियाव्याकरणे ॥ ३२ ॥ वाष्टन आः स्यादौ १।४।५२ अष्टनः स्यादौ परे आ वा स्यात् । अष्टन् श५६ ५छी तरत १ स्याहि विमतिन। प्रत्यय આવેલો હોય તો બટન્ ના નૂ નો વિકલ્પ ના થાય છે. अष्टन्+भिस् अष्टाभिः, अष्टभिः-2418 43. प्रियाष्टन्+स्-प्रियाष्टा+ स्=प्रियाष्टाः – ( प्रथमा ४१.) જેમને આઠ પ્રિય છે તે. ॥ ३३ ॥ अष्ट और्जस्-शसाः १।४।५३ अष्टनः कृतात्वस्य जसूशसोरौः स्यात् । अष्टौ । अष्टौ । अष्ट । अष्ट । अष्टाभिः । अष्टभिः । अष्टाभ्यः अष्टभ्यः, २ । अष्टानाम् । अष्टासु, अष्टसु । प्रियाष्टा प्रियाष्टाः । भकारान्तःतुण्डिभशब्दः । “गडदबादेः०" इति ढत्वे । तुण्ढिवू, तुण्ढिप् , । तुण्डिभौ । मकारान्त इदम्शब्दः જ્યારે ઉપરના નિયમ (૧/૪/૫૨) દ્વારા વદન શબ્દને अष्टा Av६ मने डाय भने पछी तेने अस् (जस् प्रयभानु महुपयन) तथा असू (शस् द्वितीयानु महुपयन) atitो डाय તે તે બને ને બદલે શ થાય છે.
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy