________________
१६२ हैमलघुप्रक्रियाव्याकरणे
॥ ३० ॥ इन् ङी-स्वरे लुक् १४७९
ड्यामघुट्स्वरे च परे पथ्यादीनामिना लुक् स्यात् । पथः । पथा । पथिभ्याम् । मन्थाः । मन्थानौ । मथः । ऋभुक्षाः । ऋभुक्षः। पञ्चनप्रभृतयो वहुवचनान्ताः नान्ताः सङ्ख्याशब्दाः त्रिषु लिङ्गेषु सरूपाः। “डूतिष्णः” इति जसूशसूलुपि पञ्च । पञ्च । पञ्चभिः पञ्चभ्यः २ ।।
न्यारे श्रीविजन सूय: ई (डी) प्रत्यय सागवे लाय તથા નામવિભક્તિ સંબંધી આદિમાં સ્વરવાળા પુત્ર પ્રત્યયો भेट ई, अस् , आ, ए, अम्, ओस् भने इ प्रत्ययो alman डेय त्यारे पथिन्, मथिन, मने ऋभुक्षिन् शहना इन् भने એલવાને નથી,
सालिगना ई (डी) प्र. मे.-सुपथिन+ई-सुपथ+ई-सुपथीसा। भागवाणी (नगरी).
નપુંસક – પ્રથમા તથા દ્વિતીયાનું દ્વિવચન – અઘુરુ પ્રત્યય
सुपथिन ई-सुपथ्नई सुपथी - सा२॥ भाव में हुआ। અથવા બે કુળને.
दि. माडु-पथिन्+अस-पथ+अस-पथः-भागाने. से " रीते सुमथी-सा२। २वीयावाणी गोजी.
सुमथी-सा२१ २वीयावा मे पुणे। अथवा
में जाने.