SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १३६ हैमलघुप्रक्रियाव्याकरणे तृ से सक्थि+आ = सक्थन्+आसक्थन्+आ-सक्थना - साथ पडे. मेवी ॥ शत-अतिसक्थना-सामने टपी गये। 43. अक्षि+आ-अक्षन्+आ-अक्ष्ण+आ=अक्ष्णा-मांस 43. से रीते अस्थि, सक्पि, अक्षि नां मन्य ३५॥ साधी देवा. ॥ १५॥ वान्यतः पुमांष्टादौ स्वरे १।४।६२ अन्यतो सिशेष्यवशान्नपुंसको नाम्यन्तष्टादौ स्वरे पुंवद्वा स्यात् । पटुना २ । पटुने, पटवे । पटुनः पटोः २। पटूनाम् २ । पटुनि, पटौ । नी-ग्रामण्यादिशब्दानां ह्रस्वत्वे नि,ग्रामणि कुलम् । निनी। ग्रामणिनी । निना, निया । ग्रामण्या, ग्रामणिना । निनि । ग्रामणिनि । नियाम् , ग्रामण्याम् । हे ने, हेनि । हे ग्रामणे, हे ग्रामणि । कर्तृ २ । कर्तृ णी २ । कर्तणि २ । हे कर्तः हे कणी । हे कर्तृ णि । कर्ता । कर्तृभ्याम् । कतभिः । कत्रे । एदेतोहूं स्वत्वे इकारः, ओदौतारुकारश्च वाच्यौ । ततश्च अतिहि अतिरि अतिगु अतिनु कुलमित्यादि प्राग्वत् ।। જે શબ્દ સ્વયં નપુંસકલિંગી ન હોય પણ પિતાના વિશેષ્યને અનુસરી ને નપુંસકલિંગી બનેલો હોય અને છેડે નામી સ્વરવાળો હોય તેને આદિમાં સ્વરવાળા રારિ પ્રત્યયો मेट आ (टा), ए (डे), अस (ङसि ), अस् (ड्स ) तथा
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy