________________
स्वरान्ता-नपु.
१३५ ॥ १४ ॥ दध्यस्थिसक्थ्यणोऽन्तस्यान १।४।६३
एषां नपुंसकानां स्वेऽस्वे वा टादौ स्वरे अन् स्यात् । "अनोऽस्य” इत्यल्लुकि दध्ना प्रियदध्ना । "ईडौ वा" दनि दधनि । अस्थना । अत्यस्थना । सक्थ्ना । अक्षणा । इह द्विधा लिङ्गव्यवस्था-केचिद् दध्यादिवञ्जातिशब्दाः । स्वत एव लिङ्गमुपाददते, गुणक्रियाद्रव्यसम्बन्धनिमित्ताश्च केचित्पटवादिवद्विशेष्यानुरुप लिङ्गमिति ।
दधि, अस्थि, सक्थि भने अक्षि शहाने न्यारे माहिमा २१२१1टादि प्रत्यये। मेट ओ (तृ. से.), ए ( 2 से.), अस (५. तथा ५. से.) सने है (५. .) तथा ओस (प. तथा स. वि.) प्रत्यये। तासाय त्यारे ते दधि वगेरे ચારે નામેના અંત્ય સ્વર છું ને બદલે મન થાય છે.
तृ . आ-दधि + आ = दधन् + आ = दध्न् + आ= दध्नाहडी 43.
प्रियदधि + आ = प्रियदधन् + आ = प्रियदध्न्+आ-प्रियदना - प्रिय हड़ी पडे.
स. से. इ-दधिन-दधनि-डी मi.
तृ. स. अस्थि + आ = अस्थन्+आ = अस्थन्+आ=अस्थना - 1331 43.
से ४ रीते अत्यस्थना-जाना २१मापने टप गये। મનુષ્ય વડે.