________________
स्वरान्ता-नपु.
इ (डि) प्रत्यय तथा ओस (१०ठी तथा सप्तमीनु द्विवयन લગાડવાના હોય તે વખતે તે શબ્દને વિકલ્પ પુંલિંગી પણ समावे.
इ-स. मे.-ग्रामणी+इ-(पु.) ग्रामण्यि अथवा (न.) ग्रामणिनी कुले-मना आगवान सुषमा.
आ-तृ. -ग्रामणी+आ-(पु.) ग्रामण्या अथवा (न.) ग्रामणीना कुलेन-आमना मागवान.
कर्तृ++ई-कणी -मे ता.
प्र. तथा वि. म.-कर्तृ+अस्-कर्तृ +इ-कर्तृ+न+इ=कर्तृणिકર્તા એવા કુળે અથવા કર્તા એવા કુળોને. *
कर्तृ णि+स्न्हे कर्तृणो !-डे मे ४ा.
कर्तृणी+स्-हे कर्तृ णि !-डे ४ा मे। हुणे अथवा के કર્તા એવા કુળને.
इति महोपाध्याय श्री कीर्तिविजयगणि शिष्योपाध्याय श्री विनयविजयगणि विरचितायां हैमलघुप्रक्रियायां
__ स्वरान्ताः नपुसकलिङ्गाः समाप्तः ।।