________________
स्वरान्त-पु.
१०७ ॥ ५६ ॥ योऽनेकस्वरस्य २।१।५६
अनेकस्वरस्य धातोरिवर्णस्य स्वरादौ प्रत्यये परे यः स्यात् । सख्यौ २ । सख्यः २ । सख्युः २ । सख्याम् । सख्यि । ऐवं पतीः । पत्यौ । वसुमिच्छति वसूयति, वसूयतीति वसः ।
આદિમાં સ્વર હોય એવા પ્રત્યય લાગેલા હોય ત્યારે અનેક સ્વરવાળા ધાતુના રૂ વણને શું બેલો .
सखो+इ-सखी औ-सख्यो-समिमा, भित्रमा. ङस् सखि+अम्=सख्युः-सwिथी-भित्रथा. सखि+असू-सख्यु+अस्=सख्यु+उर्-सख्यु -मनु', भित्रनु सख्याम्-सखी+इ=सख्यि-सभीने ४२७ना२. पति+इ=पति+औ-पत्यौ-पतिमा एवौं पतिः
॥ ५७ ॥ स्यादौ वः २।१।५७
अनेकस्वरस्य धातोरुवर्णस्य स्वरादौ स्यादौ परे वः स्यात् । वस्वौ वस्वः । वस्वाम् । वस्ति । हे वसः । ऋकारान्तः पितृशब्दः
સ્વસદિ સ્થાદિ પ્રત્યય લાગ્યા હોય ત્યારે અનેક સ્વરવાળા ધાતુના ઉ વર્ણનો લૂ થાય છે.