SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ स्वरान्त-पु. १०७ ॥ ५६ ॥ योऽनेकस्वरस्य २।१।५६ अनेकस्वरस्य धातोरिवर्णस्य स्वरादौ प्रत्यये परे यः स्यात् । सख्यौ २ । सख्यः २ । सख्युः २ । सख्याम् । सख्यि । ऐवं पतीः । पत्यौ । वसुमिच्छति वसूयति, वसूयतीति वसः । આદિમાં સ્વર હોય એવા પ્રત્યય લાગેલા હોય ત્યારે અનેક સ્વરવાળા ધાતુના રૂ વણને શું બેલો . सखो+इ-सखी औ-सख्यो-समिमा, भित्रमा. ङस् सखि+अम्=सख्युः-सwिथी-भित्रथा. सखि+असू-सख्यु+अस्=सख्यु+उर्-सख्यु -मनु', भित्रनु सख्याम्-सखी+इ=सख्यि-सभीने ४२७ना२. पति+इ=पति+औ-पत्यौ-पतिमा एवौं पतिः ॥ ५७ ॥ स्यादौ वः २।१।५७ अनेकस्वरस्य धातोरुवर्णस्य स्वरादौ स्यादौ परे वः स्यात् । वस्वौ वस्वः । वस्वाम् । वस्ति । हे वसः । ऋकारान्तः पितृशब्दः સ્વસદિ સ્થાદિ પ્રત્યય લાગ્યા હોય ત્યારે અનેક સ્વરવાળા ધાતુના ઉ વર્ણનો લૂ થાય છે.
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy