SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ १०८ हैमलघुप्रक्रियाव्याकरणे वसुमिच्छन्तौ-वसू+औ-वस्वौ, धसुम् इच्छतः वसूयतः इति क्विप वस+औ-वस्वौ- प्रयोगमा ५५ वसु नामने धातु બનાવીને પછી તેનું નામ કરેલું છે તેથી વહુ નો વર થયે. वस्वः, वस्वाम् , वस्वि, हे वसुः विगेरे प्रयोग। ४री सेवा. ॥५०॥ ऋदुशनस्पुरुदंशोऽनेहसश्च सेट १।४।८४ ऋदत्तादुशनसादेश्च परस्य सेर्डा स्यात् । पिता । अतिपिता। शेष३५ घुटनी म त सो स् (सि) प्रत्यय न्यारे २१ ऋ २i नामने लागेसो ।य तथा उशनस् , पुरुदशस् भने अनेहस् तथा सखि शहने ५२५ मे स् प्रत्यय aima डाय त्यारे ते प्रत्ययना स् ने महसे आ (डा) मालवा. पितृ+स=पित्+आ-पिता-पिता. अतिपितृ + स=अतिपित् + आ = अतिपिता - पिताने पी गये. ॥ ५९ ॥ अग च १।४।३९ ऋतो ङौ घुटि च परे अर् स्यात् । पितरौ पितरः । सम्बोधने “ हूस्वस्य गुणः" । हे पितः । पितरम् पितरौ पितृन् । पित्रा पितृभ्याम् पितृभिः । पित्रे पितृभ्याम् पितृभ्यः।
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy