________________
हैमलघुप्रक्रियाव्याकरणे
अतिभ्रुवाः अतिभ्रवः २ । अतिभ्रूणाम् । अतिभ्रुवाम् , अतिभ्रवि । हे अतिभ्रः । नित्यस्त्रीत्वाभावात् ग्रामण्ये इत्यादौ, आध्यै प्रध्यै इत्यादौ इयुत्स्थानित्वाभावाच नाय विधिः । “क्विबन्ताः धातुत्व नोज्झन्ति शब्दत्वं च प्रतिपद्यन्ते" इत्येषां धातुत्व ज्ञेयम् । सखायमिच्छति सखियति, सखीयतीति सखीः ।
આદિમાં સ્વર હોય એવા પ્રત્યય લાગ્યા હોય તો અને » તેમજ રૂનું નો આ વર્ણ સંયુક્ત અક્ષરથી પર હોય તે उ वने। उव् थाय छे.
___ अति+भ्र+ए=अतिभ्र+ऐ=अतिभ्रवै अथवा अतिभ्रवे-wait भाटे.
__ अतिभ्र+अस्=अतिभ्र+आस्-अतिभ्रवाः मया अतिभ्रवः - ભવાનું.
अतिभ्र+आम्-अतिभ्र+नाम्-अतिभ्रणाम् अथवा अतिभ्रुवाम्माने या ना२ ५३षोनु मथवा स्त्रीयानु मथवा अतिभ्रविભવામાં.
हे अति न - हे अतिश्रु+स् = हे अतिभ्रस्+र हे अतिभ्रः - ભવાને ઉલ્લંઘન કરનાર.
सखायमिच्छति सखोयति, सखीयतीति सखीः ।
આ પ્રમાણે નામને ધાતુ બનાવીને નામ બનાવવાથી દીર્ઘ નથી શબ્દ બનાવી શકાય. છે.