SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ १०२ हैमलघुप्रक्रियाव्याकरणे વર્ણ અને ૩ વર્ણ હોવા જોઈએ. આ નિયમ સુધી શબ્દને Musो नही. કૃદન્ત પ્રકરણમાં વિવઘુ પ્રત્યય બતાવેલો છે તે જેને છેડે डेय ते पहने क्विबन्त समा. सेनानी औ-सेनान्यौ-मे सेनासाने ना३।. सेनानी+अस सेनान्यः-मे सेनामाने बनाने ? सेनानी+इ=सेनानी+आम्= सेनान्यम् भने सेनान्याम् – 2 સેનાઓને લઈ જનારાઓનું. लू + क्विप् = लु, सु + लु + अस् (जस) -- सुल्वः - सार सपना।. ॥ ५१ ॥ इन्पुनर्वर्षाकारैर्मुवः २।१।५९ हनादिपूर्वस्य भुवः स्वरादौ स्यादौ वः स्यात् । दृन्धौ । दृन्भ्वः । क्विवृत्तेरिति वत्त्वे सिद्धे नियमार्थमिदम् । 'सिद्धे सत्यारम्भ नियमार्थ' इति । तेनान्यो भूशब्दो लूशब्दवत्-स्वयम्भूः । स्वयम्भुवौ । यवान्क्रीणातीति यवक्रीः । જેને સમાસ વિચાર સાથે થયેલો છે એવા મૂ શબ્દના ૩ વર્ણને આદિમાં સ્વરવાળા સ્થાદિ પ્રત્યય લાગે ત્યારે – मोसो पा२५ मे भू श५४नी पडेai हन् , पुनर् , वर्षा भने कार શબ્દો જ હોવા જોઈએ.
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy