SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ स्वरान्त-पु. १०१ . लूः लुवौ लुवः । लुवि । हे लूः । सेनानीशब्दस्य विशेषः । सेनां नयतीति सेनानीः। नी शहने वाला सप्तमी ४१यनन। इ (ङि) प्रत्ययने બદલે સામ્ પ્રત્યય બોલ. नी+इ=निय+इ-निय+आम्=नियाम्-as reli. બીજા ઉદાહરણે અન્યથી જોઈ લેવા. ॥ ५० ॥ किव्वृत्तेरसुधियस्तौ २।१।५८ क्विवन्तेनैव या वृत्तिः (समासः) तस्याः सुधीशब्दवर्जितायाः सम्बन्धिना धातोरिवर्णावर्णयाः स्वरादौ स्यादौ यवौ स्याताम् । सेनान्यौ । सेनान्यः ४ (१-३, २-३, ५१, ६-१)। सेनान्यम् , सेनान्याम् । सप्तम्येकवचने “निय आम्" सेनान्याम्, हे सेनानीः। एवं ग्रामणीप्रभृतयः । सुलूः । सुल्वौ सुल्वः । सुल्वां। सुल्वि । हे सुलूः । एवं खलपूप्रभृतयः । अत्र सुवीशब्दवर्जनात्तस्य नीशब्दवत्प्रक्रिया । सुधीः सुघियौ । सुधियाम् । सुधियि । આદિમાં સ્વરવાળા પ્રત્યય લાગ્યા છે, ત્યારે ધાતુના રુ વર્ણને ફુ અને ૩ વર્ણને વધૂ થાય છે, જે શબ્દને સમાસ વિનર પદ સાથે જ થયેલો હોય એવા શબ્દના રૂ
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy