SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ स्वरान्त-पु. १०३ भू + क्विप्-भु-हन् + भु+औ - इन्भ्वौ - मे ५४२नी में न . भू+ क्विप्-भु-दृन् + भु+अस - इन्भवः -धरी सापाने/ નાગણેને. ॥ ५२ ॥ संयोगात् २।१।५२ संयोगात्परयोर्घातोरिवर्णावर्णयाः स्वरादौ इयुवौ स्याताम् क्विवृत्तेरित्यस्पापवादः । यवक्रियौ यवक्रियः । एवं कटशब्दाऽपि । सुश्रीशब्दस्य ङित्सु विशेषः આદિમાં સ્વર હોય એવા પ્રયય લાગ્યા હોય અને ધાતુના ટુ વર્ણ તથા ૩ વર્ણની પૂર્વે સંયુક્ત અક્ષર આવેલ હોય તે શું વર્ણને રૂ બોલ અને ૩ વર્ણનો વ્ બોલો. यवक्री+औ=यवक्रिय+औ-यव क्रियौ २५२१। यवक्रियः-४ने ખરીદનારા બે જણ. कटप्रू+औ-कटपूव् + औ = कटपुवौ - साडी ५३२वना। मे गए. ॥ ५३ ॥ वेयुवोऽस्त्रिया १४३० इयुवस्थानिनौ यौ नित्यस्त्रीलिङ्गावीदूतौ तदन्तात्
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy