SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ हैम लघु प्रक्रियाव्याकरणे જોડાયેલા એવા હસ્ત્ર ફ્ કારાંત સહિ શબ્દને તથા એવા જ માત્ર એકલા હસ્વ કારાંત ત્તિ શબ્દને લાગેલા સપ્તમીના એકવચન ङि ने महते औ मोसवे ९८ सखि + इ = सखि + औ = सख्यौ समिमां मित्रमां प्रियसखि +इ = प्रियसखि + औ = प्रियसखौ - प्रियमित्रवाणामां 93. 21-9fa+311=9201-4 ङ - पति + ए = पत्ये पति भाटे. ङसि-पति+अस्-पत्युः=पतिथी. ङस-पति+अस्-पत्युः-पतिनुः पति + इ = पति + औ = पत्यौ- पतिमां. ॥ ४५ ॥ आरः २|१|४१ द्विशब्दपर्यन्तानां त्यदादीनां स्वसम्बन्धिनि स्यादौ तसादौ च परे अः स्यात् । द्वौ । द्वौ । द्वाभ्याम् द्वाभ्याम् द्वाभ्याम् । द्वयोः २ । स्वसम्बन्धिनीति किम् १ प्रियद्वी नरौ । त्रिशब्देा नित्यं बहुवचनान्तः - त्रयः । त्रीन् । त्रिभिः । त्रिभ्यः २ । સ્યાદિ વિભક્તિએ લાગી હાય ત્યારે અને તef7 પ્રચર્ચા सागेक्षा होय त्यारे त्यदादि भां गावेवां त्यद् थी भांडीने द्वि શબ્દ સુધીના શબ્દોની અન્ય વર્ણના અ થાય છે. अ. . . त्यद् + स्त्य + अ + सु = त्यस्= स्यः - ते.
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy