________________
स्वरान्त-पु.
H. तथा द्विती. द्विव. त्य+औ=त्य+अ+औ-त्यौ-ते मे અથવા તે બેને.
द्वि+औं-द्ध+अ+औद्धौ-मे मया मेने
॥ ४६ ॥ त्रेस्त्रयः १।४।३४
आमि त्रेस्त्रयः स्यात् ॥ “ अनेकवर्णः सर्वस्य" त्रयाणाम् । तत्सम्बन्धिविज्ञानात्-प्रियत्रीणाम् । त्रिषु । कतिशब्दा नित्यं बहुत्वे
સંખ્યાવાચક ત્રિ શબ્દને જ્યારે ષષ્ઠીને બહુવચનને आम् प्रत्यय लागे ।य त्यारे त्रि शहने से त्रय श५४ थाय छे. त्रि+आम्=त्रय+आम्नाय+नाम-त्रयाणाम्-त्रनु:
(gो। १/४/३२ तथा १/४/४७) ॥४७॥ इतिष्णः सङ्खयाया लुप् १।४।५४
डति-ष-नान्तानां सङ्ख्यावाचिनां स्वजस्-शसा पू स्यात् । कति २ । कतिभिः कतिभ्यः २ कतीनान् । कतिषु । स्वेति किम् ? प्रियकतयः प्रियकतीन् । एवं यति-ततिशब्दौ ।
२ नामने छठे अति (डति) प्रत्यय छ त कति, यति, तति, मेरे सासूय: नामाने तथा ष त मन न रात