SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ स्वरा. पु ॥ ४३ ॥ खितिखीतीय उर् १ | ४ | ३६ एतत्सम्बन्धियात्परयोङसिङसारूर स्यात् । सख्युः । ने शब्दना छेडे व ख्रि, स्वति, दीर्घ स्त्री तथा दीर्घ ती આવેલા હોય અને તેમના જ્ય તથા સ્વ થયેલા હોય તે તેવા શબ્દને એટલે સજ્જૂ અથવા હૂઁ શબ્દને પંચમીના એકવચનના ङसि तथा षष्ठीना वन्यनना इस बागेसा होय तोते ङसि અને ઇસ ને ખદલે રજૂ થાય. १९७ खि - ५. २. सखि + अस्- सख्य् + अस्- सख्यू+उर् = सख्युः समिथी, मित्रथी. - खि ष. मे सखि+अस्- सख्य्+अस्= सख्य् + उ = सख्युः - सजिनु - भित्रनु', ॥ ४४ ॥ केवलसखिपतेरौ ः १/४/२६ केवलसखिपतिभ्यामिदन्ताभ्यां परो डिरौः स्यात् । सख्यौ । केवलेत्येव । प्रियसखौ । केवलः पतिशब्दः प्रथमाद्वितीययोर्मुनिवत् तृतीयादौ च सखिवत् । षत्या | पत्ये । पत्युः २ । पत्यौ । समस्तश्च सर्वत्र मुनिवत्-मुनिपतिना । द्विशब्देो नित्यं द्विवचनान्त: , માત્ર એકલા એટલે બીજા કાઇ શબ્દ સાથે નહીં ७
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy