________________
९६
हैम लघु प्रक्रियाव्याकरणे
॥ ४२ ॥ न नाङिदेत् १ |४| २७
केवलसखिपतेर्यष्टायाना ङिति परे एच्चेोक्तः, स न स्यात् । सख्या सख्ये । केवलेत्युक्तेः समस्तस्य स्यात् । प्रियसखिना । प्रियसखये । पञ्चभीषष्ठयेकवचनयेारेत्वनिषेधात् " इवर्णादे: ० " इति यत्वे -
કાઇ ખીજા શબ્દ સાથે નહીં જોડાયેલા હ્રસ્વ હૈં કારાંત દ્ધિ તથા ત્તિ શબ્દને લાગેલા તૃતીયાના એકવચન ટા ને ना १२वा नहीं तथा ङित्यदिति ( १ / ४ / २3 ) नो नियम यागु લગાડવે નહી'. અર્થાત્ ઃ નિશાનવાળા પ્રત્યયાને લીધે જે ૐ नए ४२वा सूयन :रेलु छे ते ठेवण सखि मने पति શબ્દને લાગુ ન થાય.
टा-सखि + आ = सख्या थाय पशु सखिना ન થાય भित्र वडे.
ङे - सखि + ए = सख्ये थाय पशु सखये न थाय મિત્ર
भाटे.
-
प्रियसखि+आ=प्रियसख्या थाय पशु प्रियसखिना न थायप्रिय मित्र वडे.
प्रियसखि + ए = प्रियसख्ये थाय पशु प्रियसखये न थाय પ્રિય મિત્ર માટે,
-