________________
पं०
.. नामरूप-प्रकरणम् ७२ वोशनसो नश्वाऽऽमन्त्र्ये सौ १।४।८०
हे उशनन् । उशन । उशनः ७३ उतोऽनडुच्-चतुरो वः १।४।८१ हे अनड्वन् ७४ वाः शेषे १।४।८२ अनड्वान् । चत्वारः ७५ सख्युरितो ऽ शावैत् ११४८३ सखायौ । ७६ ऋदुशनस्-पुरुदंशो ऽ नेहसश्च से औः १२४१८४
उशना । पुरुदंशा । अनेहा । सखा ७७ नि दीर्घः १।४।८५ राजा । राजानौ । राजानः ७८ न्स-महतोः १।४।८६ पटीयान् । महान् ७९ इन्-हन्-पूषा-ऽयम्णः शि-स्योः १।४।८७
भावीनि। शशा । वृत्रहा । पूषा । अर्यमा ८० अपः १।४।८८ आपः ८१ अभ्वादेः अत्वसः सौ ११४९० नीतवान् । चन्द्रमाः ८२ क्रुशः तुनः तृच् पुंसि १।४।९१ क्रष्टा ८३ टादौ स्वरे वा १।४।९२ क्रोष्ट्रा , क्रोष्टुना ८४ स्त्रियाम् १।४।९३ क्रोष्ट्री इति सिद्ध-हेम-सारांश-संस्कृत-व्याकरणे
प्रथमोऽध्यायः समाप्तः