________________
શાર
નામરૂપ પ્રકરણ ૨
१ स्त्रीलिंगमां त्रि अने चतुर ने। तिसृ भने चतसृ आहेश थाय छे. तिसृभिः । चतसृभिः ।
त्रि- चतुरस् तिसृ - चतसृ स्यादौ २।१।१
૨ સ્વરાદિ પ્રત્યયેના પર છતાં તિવ્રુ અને વતજી ના ના र थाय छे. तिस्रः । चतस्रः । अ. द्वि, ५. व.
ऋतो रः स्वरेऽनि २।१२
૩ સ્વરાદિ પ્રત્યયે પર છતાં નવા ને વિકલ્પે નસ્ આદેશ थाय छे. जरसौ, जरे । जरसः जरा;
जराया जरसू वा २।१।३
૪ મૈં થી શરૂ થતા પ્રત્યયેા પર છતાં अप् તા अद् थाय छे प्र. स. आपः । द्वि. अपः । तृ. अद्भिः । २. ५. अद्द्भ्यः । १. अपाम् । स. अप्सु । अप् महुवन्यनभां वयराय छे.
अपोऽद् भे २।१।४
૫ વ્યંજનાદિ પ્રત્યયા પર છતાં ૐ શબ્દના અન્ય સ્વરને આ थाय छे. राः । राभ्याम् । रासु । आ रायो व्यञ्जने २।१५ हु व्यन्नाहि प्रत्ययो पर
खतना आ थाय छे त्वाम् । माम् ।
छतां युष्मद् मने अस्मद् ना
युवाभ्याम् ।
आवाभ्याम् । युष्मासु । अस्मासु ।
युष्मदस्मदोः २|१|६
आइ ने ओस् ५२ छतां सतना य् थाय छे. त्वया । मया । त्वयि । मयि । युवयोः २ । आवयोः २ ।
1
टा - ङयोसि यः २ १७