________________
नामरूप-प्रकरणम्
५३ पञ्चतोऽन्यादेरनेकतरस्य दः १|४|५८ अन्यत् ५४ अनतो लुप् १।४।५९ जगत् । वारि । मधु ५५ नामिनो लुगू वा १।४।६१ वारे, वारि ५६ वाsन्यतः पुमांष्टादौ स्वरे १।४।६२ कर्त्रा कर्तृणा कुलेन ५७ दध्यस्थि सध्यक्ष्णोऽन्तस्याऽन् १।४।६३ दघ्ना ।
9
૪૯
दनि, दधनि । अस्थ्ना | सक्थना | अक्ष्णा ५८ अनाम् स्वरे नोऽन्तः १।४।६४ वारिणी । वारीणि ५९ स्वराच्छौं १।४।६५ कमलानि
६० घुटां प्राक् १|४|६६ जगन्ति
६१ घुटि १२४ ६८
६२ अचः १।४।६९ प्राड्
६३ ऋदुदित: १।४।७० गच्छन् । भवान् ६४ अनडुहः सौ १।४।७२ अनड्वान्
६५ पुंसो : पुमन्स् १।४।७३ पुमान् । पुमांसौ । पुमांसः ६६ ओत औ: १।४।७४ गौः । गावौ । गावः
६७ आ अम्-शसोता १।४।७५ गाम् । गाः
६८ पथिन्-मथिन्-ऋभुक्षः सौ १।४।७६ पन्थाः । ऋभुक्षाः ६९ ए १।४।७७ पन्थानौ । मन्थानौ । ऋभुक्षाणौ
1
७० थोन्थ १।४।७८ पन्थाः । मन्थाः
७१ इन् ङी स्वरे लुक् १।४।७९ सुपथी । मथः । ऋभुक्षः
४