________________
नामरूप-प्रकरणम् ३५ तृ-स्वस-नप्त-नेष्ट-त्वष्ट-क्षत्त-होत-पोत-प्रशास्त्रो घुट्यार्
१४।३८ कर्तारम् । कर्तारौ २ । कर्तारः ३६ अर् ङौ च १।४।३९ पितरौ । पितरम् । पितरि ३७ हूस्वस्य गुणः (सिना-ऽऽमन्त्र्ये) ११४।४१ मुने । पितः ३८ एदापः १।४।४२ माले ३९ नित्य-दिद्-द्वि-स्वरा-ऽम्बा-ऽर्थस्य हस्त्रः १।४।४३
नदि । वधु । अम्ब ४० अदेतः स्यमो छुक् १।४।४४ बाल । कमल ४१ दीर्घ-याब्-व्यञ्जना सेः ११४।४५ नदी । माला । मरुत् ४२ समानादमोऽतः ११४।४६ बालम् । मुनिम् ४३ दीपों नाम्यतिस-चतसृ-पूः १।४।४७
बालानाम् । मुनीनाम् । पञ्चानाम् ४४ नुर्वा ११४।४८ नृयाम् नृणाम् ४५ शसो ऽता सश्च नः पुंसि १।४।४९ बालान् । मुनीन् ४६ निय आम् (२) ११४५१ नियाम् । ग्रामण्याम् ४७ वाऽष्टन आः स्यादौ १।४।५२ अष्ट, अष्टौ ४८ अष्ट औ जस्शसोः १।४।५३ अष्टौ २ ४९ डति-ष्णः संख्याया लुप् १।४।५४ कति । षट् । पञ्च ५० नपुंसकस्य शिः १।४।५५ कमलानि ५१ औरीः १।४।५६ कमले ५२ अतः स्यमोऽम् ११४१५७ कमलम् २