________________
नामरूप-प्रकरणम्
१६ स्येत् १ | ४|१९ मालया । मालयोः
१७ औता १।४।२० माले २
४७
१८ इदुतो ऽ- दूत् १।४।२१ मुनी । भानू । मती । धेनू
१९ जस्येदोत् १४ २२ मुनयः । धेनवः
२० डित्यदिति १।४।२३ मुनये । धेनवे
२१ टः पुंसि ना १।४।२४ मुनिना । भानुना २२ ङि डौं १।४।२५ मुनौ । धेनौ
२३ केवल - सखि - पतेरौ : १।४।२६ सरख्यौ । पत्यौ २४ न ना- ङिदेत् १।४।२७ सख्या । पत्या | सरव्ये । पत्ये। सख्युः । पत्युः २५ स्त्रिया डितां वा दे दासू दासू दाम् ११४५२८ मत्यै मतये । मत्याः मतेः । धेन्वाम् । धेनौ २६ स्त्रीदूतः १।४।२९ नधै । नथाः । नद्याम् । वध्वाम् २७ वेयुवोऽस्त्रियाः १।४।३० श्रियै श्रिये । भुवाम् भुवि २८ आमो नाम वा १।४।३१ श्रीणाम्, श्रियाम्
"
"
२९ ह्रस्व-पश्च १।४।३२ बालानाम् । मालानाम् । मालानाम् ३० संख्यानां र्णाम् १ | ४ | ३३ चतुर्णाम् । षण्णाम् । पञ्चानाम् ३१ त्रेः त्रयः १|४|३४ त्रयाणाम्
३२ एदोद्भ्यां ङसि डसो रः १।४।३५ मुनेः । भानोः ३३ खिति खी ती य उर् १।४।३६ सरव्यु: । पत्युः ३४ ऋतो डुर् १।४।३७ पितुः २