________________
प्रथमोऽध्यायः चतुर्थः पादः
नाम-रूप-प्रकरणम् १ १ अत आः स्यादौ जस्-भ्याम्-ये ११४१
___ बालाः । बालाभ्याम् । बालाय २ भिस ऐस १।४।२ बालैः । ३ इदमदसोऽक्येव १।४।३ एभिः । अमोभिः ४ एद् बहु-स्-भ-ओसि १।४।४ बालेषु । वालेभ्यः । बालयोः ५ टा-डसोरिन-स्यौ १।४।५ बालेन । बालस्य ६ डे-डस्यो र्या-ऽऽतौ १।४।६ बालाय । बालात् । ७ सर्वादेः स्मै-स्मातौ १।४।७ सर्वस्मै । सर्वस्मात् । विश्वस्मै ८ : स्मिन् १।४।८ सर्वस्मिन् । विश्वस्मिन् ९ जस इ. १।४।९ सर्वे । विश्वे १० नेमा-ऽध-प्रथम-चरम-तया-ऽऽया-ऽल्प-कतिपयस्य वा
१।४।१० नेमे, नेमाः। द्वितये, द्वितयाः। त्रये, त्रयाः ११ तीयं ङित्कार्ये वा (सर्वादिः)११४।१४ द्वितीयस्मै, द्वितीयाय १२ अवर्णस्या-ऽऽमः साम् १।४।१५ सर्वेषाम् । सर्वासाम् १३ नवभ्यः पूर्वेभ्यः इ स्मात् स्मिन् वा १।४।१६
पूर्वे, पूर्वाः । पूर्वस्मात् , पूर्वात् । पूर्वस्मिन् , पूर्वे १४ आपोडिन्ताम् य यास् यास् याम् १।४।१७
मालायै । मालायाः २ । मालायाम् १५ सादे र्डस-पूर्वाः १।४।१८ सर्वस्यै । सर्वस्याः । सर्वस्याम्