________________
નામરૂપ પ્રકરણ १|४|१४
33
૧૧ સીદ્દ પ્રત્યયાન્ત નામ, ચતુથી પચમી છી અને સપ્તમી प्रथम (ङित् ना अर्थभां) विमुट्ये सर्वनाम थाय छे. द्वितीयस्मै द्वितीयाय । द्वितीयस्मात् द्वितीयात् । द्वितीयस्मिन् द्वितीये । ७-१-११५, ७–१–११६ द्वितीयस्याः द्वितीयायाः । द्वितीयस्याम् द्वितीयायाम् । ती कार्ये वा १।४।१४
સામ્ થાય છે.
૧૨ વર્ણાન્ત સતામના આપ્ ત सर्व + आम् – सर्व + साम् सर्वे + साम्२-३ - १५ सर्वेषाम् = सर्वेषाम् । सर्वासाम् । । अवर्णस्याऽऽमः सामू १|४|१५
१३ पूर्व विगेरे नवश होथी इस्मात् स्मिन् विहये थाय छे. पूर्वे पूर्वाः । पूर्वस्मात् पूर्वात् । पूर्वस्मिन् पूर्वे । नवभ्यः पूर्वेभ्यः इस्मात् स्मिन् वा १|४|१६
-
१४ आ [ आप् ] प्रत्ययान्त नामना ए अस् अस् અને इ (ङित् प्रत्ययेो) नो अनुभे यै यास् यास् भने याम्, थाय छे. मालायै । मालायाः २ | मालायाम् । आपोडितां यै यास् यास् याम् १|४|१७
१५ सर्वा विगेरे सर्वनामना यै यास् यास् अने याम् पूवे अस् [स] थाय छे. सर्वा+अस्यै [ डस्यै ] २-१-११४ सर्वस्यै । सर्वस्याः २ । सर्वस्याम् । सर्वादे र्डस् - पूर्वाः १|४|१८
१६ आ [टा ] भने ओस् प्रत्यय पर छतां आ [ आप् ] પ્રત્યયાન્ત નામેાના આ ને ૬ થાય છે.
3