________________
૩૪ . નામરૂપ પ્રકરણ १।४।१९
माला + आ - माले + आ = मालया। माला + ओस् - माले + ओस्-मालयोः २ ।
टौस्येत् १।४।१९ १७ आ [आप ] प्रत्ययान्त नामना आ नो औ प्रत्यय साये
ए थाय छे. माला + औ = माले ।
औता १।४।२० ૧૮ સુકારાન્ત અને સુકારાન્ત નામોના અન્ય ૪ અને ૩ ને
પ્રથમા દ્વિતીયાના સૌ પ્રત્યય સહિત દીધું છું અને થાય છે. मुनि + औ = मुनी । भानू । मती। धेनू ।
इदुतो ऽस्ने ईदृत् ।१।४।२१ ૧૯ પ્રથમાને અન્ન પ્રત્યય પર છતાં, રૂકારાન્ત અને સકારાત
નામોના અન્ય રૂ અને ૩ ને અનુક્રમે ? અને જો થાય છે. मुनि + असू - मुने + अस् = मुनयः । भानवः । धेनवः । मतयः । - -
जस्येदोत् । १।४।२२ २० यतुथाना ए भने ५यमी १०४ीना अस् (ङित् ) प्रत्यय ५२
છતાં કારાન્ત અને ૩ કારાન્ત નામના અન્ય ૬ અને उनी मनु मे ए सने ओ थाय छे. मुनि + ए -मुने + ए = मुनये । भानवे । मतये । धेनवे । मुनि + असू -मुने + अस् - १-४-३५ मुने + 1 = मुनेः। मुनेः । भानोः। भानोः । मतेः । मतेः । धेनोः । धेनोः । डित्यदिति । १।४।२३