________________
૩ર
..नाभरू५ ५४२५ રાકાર ५ अ ४२ ५७ी आ [टा] नइन थाय छ भने १४ी मेश्वयन
अस् (उस्) । स्य थाय छे. बालेन । बालस्य ।
टा- डसोरिन-स्यौ १४५ है अ २ ५०ी ए () नो य थाय छे भने अस् (सि)
यभीमेश्वयनना आत थाय छे. बालाय । बालात् । डे - उस्यो र्या-ऽऽतौ ११४६ ७ सर्व विगैरे अ रा-त सब नामना- यतुथी ४ वयन
ए () भने ५यमी मेयन अस् (सि) ना मनु मे स्मै भने स्मात् थाय छे. सर्वस्मै । सर्वस्मात् । सर्वादेः स्मै-स्मातौ ११४७ ८ इ (ङि) नो स्मिन् थाय छ. सर्वास्मन् ___ डेः स्मिन् १।४।८८ अस् (जस्) प्रथमा पछुवयननी इ थाय छे. सर्वे ।
जस इ. ११४९ १० नेम (स) अर्ध प्रथम चरम तम तय ( तयट ) भने
अय (अयट ) प्रत्यय लेने मत छे सेवा नाभी मने अल्प तथा कतिपय थी अस् (जस्) प्रथमा महुवयनता विधे इ थाय छे. नेमे नेमाः। अर्धे अर्धाः। प्रथमे प्रथमाः। चरमे चरमाः । द्वितये द्वितयाः त्रये त्रयाः । अल्पे अल्पाः । कतिपये । कतिपयाः । नेमार्ध-प्रथम-चरम-तयायाल्प-कतिपयस्य वा १।४।१०