________________
११४१
નામરૂપ પ્રકરણ १ प्रथमा विमतिनी असू तथा भ्याम् भने य प्रत्यय ५२
(५७१) तां पूर्वना अनो आ थाय छे. (वे मडी २-१-११3 नहिं खाणे) बाल + अस् - घाला + अस् = बालाः १-२-१ । बालाभ्याम् । बालाय । अत आः स्यादौ जस्-भ्याम्-ये ।१।४।१ २ अ १२ ५७ी भिस् न। ऐस् थाय छे.
बाल + भिस्-बाल + ऐस = बालैः १-२-१२ । भिस ऐस् १।४।२ 3 इदम् भने अदस ने भिस् नो ऐस् थत। नथा. अक् प्रत्यय
थाय सारे । भिसू नो पेस् थाय छे. इदम् + भिस-२-१-४१. इद + भिस् - इम + भिस् अ + भिस् - १-४-४ ए + भिसू = एभिः । अदस् + भिस् - अद + भिस् - अम - भिस् अमे + भिस् - अमी + भिस् = अमीभिः । २-१-४८ इदमदसोऽकये २४३ ४ स् भने भ् थी शरु यता मक्यनना प्रत्ययो तेभान ओस्
પ્રત્યય પર છતાં પૂર્વના ને થાય છે. बाल + ओस - बाले + ओस = बालयोः २।। बाल + सु - बाले + सु - बाले + षु = बालेषु । एद् बहु-सू-भ - ओसि ११४।४ ....