________________
व्यञ्जन संधि प्रकरणम् ३१ अघोषे प्रथमोऽशिटः ११३२५० रथात्पतति ३२ विरामे वा १३१५१ रथात् , रथाद् ३३ न सन्धिः १।३१५२ बालः, अति ३४ र पदान्ते विसर्गस्तयोः ११३५३ नमतः । नमतः पठतः ३५ शिटयघोषात् ११३।५५ पुरुषः त्सरुकः ३६ व्यत्यये लुग् वा १।३।५६ चक्षु च्योतति, चक्षुः च्योतति ३७ अरोः सुपि रः १।३।५७ चतुषु । गिषु ३८ त-वर्गस्य श्व-वर्ग-ष्ट-वर्गाभ्यां योगे च-ट-वौं ११३६०
___अरक्षशीलम् । अगच्छज्जनः
उड्डयते । अपश्यण्डिम्भम् ३९ सस्य श-पौ १।३३६१ प्रच्योतति । आयुष्षु ४० न शात् ११३।६२ अश्नाति ४१ पदान्ताट् ट-वर्गाद-नाम्-नगरी-नवतेः ११३।६३
घण्नयाः । द्विट्सु । षण्णाम् ४२ लि लौ ११३६५ वृक्षाल्लतापतति । वृक्षाललता आरोहन्ति