________________
व्यञ्जन संधि प्रकरणम्
२८ १४ स्वरे वा (व्योः) १।३।२४ बाला इच्छतः, बालाविच्छतः
तइच्छन्ति, तयिच्छन्तिः १५ रो यः ११३।२६ बाल इच्छति । भो ईश्वर १६ हूस्वाद् ङ–ण-नो द्वे १।३।२७ तस्मिन्नुद्याने १७ अनाङ्-माङो दीर्घाद् वा छः १।३।२८
कन्याच्छत्रम् , कन्याछत्रम् .. १८ स्वरेभ्यः १।३।३० इच्छति । गच्छति । तरुच्छाया १९ र-हाद-ई-स्वरस्याऽनु नवा १।३।३१ अर्कः, अर्कः २० म्नां धुट्-वर्गेऽन्त्योऽपदान्ते १।३।३९ गन्ता । मुञ्चति २१ शिड्-हे ऽनुस्वारः १।३।४० पुंसि । पटीयांसौ २२ रो रे लग् दीर्घश्चा-ऽदिदुतः १।३।४१ पुनारिपुः २३ ढस् तड्-ढे १।३।४२ तृणेढि । मूढः २४ सहि-वहेः ओच्चा-ऽवर्णस्य १।३।४३ सोढा । वोढा २५ उदः स्था-स्तम्भः सः १॥३॥४४ उत्थानम् । उत्तम्नाति २६ तदः सेः स्वरे पादार्था १।३।४५ सैष दाशरथी रामः २७ एतदश्च व्यञ्जनेऽनग्-नसमासे १।३।४६
एष गच्छति । स पठति २८ व्यञ्जनात् पञ्चमा-ऽन्तस्थयाः स-रूपे वा ११३।४७
आदित्यः, आदित्य्यः २९ धुटो धुटि स्वे वा १।३।४८ रुन्धि, रुन्द्धि ३० तृतीयस्तीय-चतुर्थे १।३।४९ सज्जति । दोग्धा