________________
प्रथमोऽध्यायः तृतीयः पादः व्यञ्जन - संधि -प्रकरणम्
१ तृतीयस्य पञ्चमे ( वाऽनुनासिक: ) १।३।१ ग्रामान् नश्यति, ग्रामाद् नश्यति
- २ प्रत्यये च १ । ३ । २ षण्णाम् - ३ ततो हश्चतुर्थः १।३।३ उद्धरति
"
४ प्रथमादधुटि शश्छः ११३ | ४ अरक्षच्छीलम् अरक्षशीलम् ५ रः कखपफयोः
क
पौ १३५
६ श-ष- से श-ष-सम् वा १|३|६|
दु:खम्, दुःखम्
बालश्शाम्यति, बालः शाम्यति
७ च-ट-ते स द्वितीये १।३।७ बालश्वरति . ८ नोsप्रशनो ऽनुस्वारा - ऽनुनासिकौ च
पूर्वस्याऽधुटु - परे १।३।८ बिडालांस्ताडयति, बिडालाँस्ताडयति ९ तौ मु-मो व्यञ्जने स्वौ १।३।१४ त्वं चरसि त्वच्चरसि बंभण्यते, बम्भण्यते
१० डू- नः सः त्सोऽश्वः १।३।१८ देवेड्त्सु देवेट्सु ११ अतोऽति रोः उः १।३।२० बालोऽटति - १२ घोषवति १।३।२१ बालो जयति
१३ अ - वर्ण - भो - भगो- अघो लुंगसन्धिः १।३।२२ बाला गच्छन्ति । भो भो भव्याः