________________
વ્યંજન સંધિ પ્રકરણ
(आ) त वर्ग न्यारे ष् ट्ठे ट वर्ग साथै તને ઠેકાણે તેને મળતા દ વ મૂકાય છે. उद् + डयते = उड्डयते ।
अपश्यन् + डिम्भम् = अपश्यण्डिम्भम् । तवर्गस्य वर्ग-वर्गाभ्यां योगे च ट वर्गों १।३।६०
૩૯૬ ના, ર્ કે ન્દ્ર વર્ગના યાગમાં જ્ઞ અને योगभां घ् थाय छे. स्च्युत्, यो तेति 1
१।३।६० २७
भेडाय छे त्यारे
ब्
3 ट वर्शना
आयुस् + सु + आयुर् + सु १-३-६ थी आयुस् + सु — २-३-१५ थी आयुस् + षु = मा नियमथी आयुष्षु । सस्य श-पौ १।३।६१
४० पछी त वर्गन च वर्ग थाय नहिं अश्नाति ।
न शात् १।३।६२
૪૧ (૧) પાન્ત ૩ વ` પછી રહેલા 7 વર્ષાં અને જૂના ટ वर्ग अने ब् याय नडि. षण्नयाः १-३-१ द्विष् + सु–२-१-७६ भने १-३-५० था द्विट्सु ।
(२) पहान्त र वर्ग पछी - यावेसा नाम् नगरी भने नवति न न न ण् थाय छे. १–३–१०
षष् + नाम्–२–१–७६ थी षड् + नाम् - १-३-२ थी. षण् + नाम् = षण्णाम् । १-३-१०
पदान्ताट् टवर्गादनाम्-नगरी - नवते: १।३।६३
૪૨ જ્ પર છતાં પદને અતે રહેલા ત વગતે ઠેકાણે છુ થાય છે પણ મૈં તે ઠેકાણે અનુનાસિક ૐ થાય છે.
वृक्षाद् लता पतति = वृक्षाल्लता पतति । वृक्षान् लता आरोहन्ति = वृक्षालता आरोहन्ति । लिलौ १।३/६५