SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ ४४० તદ્ધિત પ્રકરણ ૬ છોરાક ૬ અનેક સ્વરવાળા અકારાન્ત શબ્દથી શુક્ર અને થાય છે. दण्डिकः । दण्डी । दण्डवान् । छत्त्रिकः । छत्त्री। छत्रवान् । अतोऽनेकस्वरात् ७।२।६ ७ व्रीहि यि १०-१! भने तुन्दादि Aथी इल तथा इक भने इन् थाय छे. कलमा अस्यास्मिन्वा सन्ति कलमिलः कलमिकः । कलमी । कलमवान् । शालिलः । शालिकः । शाली । शालिमान् । तुन्दादि-तुन्दिलः । तुन्दिकः । तुन्दी । तुन्दवान् । उदरिलः । उदरिकः । उदरी । उदरवान् । बीयर्थ-तुन्दादेरिलश्च ७।२।९ ૮ વિવૃદ્ધ સ્વાંગ વાચિ શબ્દથી ૪ ફુ અને થાય છે. विवृद्धौ-महान्तौ कणों अस्य स्तः कर्णिलः । कर्णिकः । कर्णी। कर्णवान् । ओष्ठिलः ओष्ठिकः । ओष्ठी। ओष्ठवान् । स्वाङ्गाद् विवृद्धात् ते ७।२।१० * वलि वटि भने तुण्डि २०६था भ थाय छे. वलिभः । वलिनः ७-२-२८ । वलिवान् । वटिभः । वटिवान् । तुण्डिभः । तुण्डिलः ७-२-२१ तुण्डिवान् । प्रवृद्धा नाभिः तुण्डिः । वलि-वटि-तुण्डे भः ७।२।१६ १० ऊर्णा अहम् भने शुभम् ०४थी यु [युस् ] याय छे. ऊर्णायुः उरभ्रः। अहंयुः अहंकारी । शुभंयुः कल्याण बुद्धिः । कर्णा-ऽहं-शुभमो युस् ७।२।१७
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy